पाषाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाषाणः
पाषाणौ
पाषाणाः
सम्बोधन
पाषाण
पाषाणौ
पाषाणाः
द्वितीया
पाषाणम्
पाषाणौ
पाषाणान्
तृतीया
पाषाणेन
पाषाणाभ्याम्
पाषाणैः
चतुर्थी
पाषाणाय
पाषाणाभ्याम्
पाषाणेभ्यः
पञ्चमी
पाषाणात् / पाषाणाद्
पाषाणाभ्याम्
पाषाणेभ्यः
षष्ठी
पाषाणस्य
पाषाणयोः
पाषाणानाम्
सप्तमी
पाषाणे
पाषाणयोः
पाषाणेषु
 
एक
द्वि
बहु
प्रथमा
पाषाणः
पाषाणौ
पाषाणाः
सम्बोधन
पाषाण
पाषाणौ
पाषाणाः
द्वितीया
पाषाणम्
पाषाणौ
पाषाणान्
तृतीया
पाषाणेन
पाषाणाभ्याम्
पाषाणैः
चतुर्थी
पाषाणाय
पाषाणाभ्याम्
पाषाणेभ्यः
पञ्चमी
पाषाणात् / पाषाणाद्
पाषाणाभ्याम्
पाषाणेभ्यः
षष्ठी
पाषाणस्य
पाषाणयोः
पाषाणानाम्
सप्तमी
पाषाणे
पाषाणयोः
पाषाणेषु