पाषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाषणीयः
पाषणीयौ
पाषणीयाः
सम्बोधन
पाषणीय
पाषणीयौ
पाषणीयाः
द्वितीया
पाषणीयम्
पाषणीयौ
पाषणीयान्
तृतीया
पाषणीयेन
पाषणीयाभ्याम्
पाषणीयैः
चतुर्थी
पाषणीयाय
पाषणीयाभ्याम्
पाषणीयेभ्यः
पञ्चमी
पाषणीयात् / पाषणीयाद्
पाषणीयाभ्याम्
पाषणीयेभ्यः
षष्ठी
पाषणीयस्य
पाषणीययोः
पाषणीयानाम्
सप्तमी
पाषणीये
पाषणीययोः
पाषणीयेषु
 
एक
द्वि
बहु
प्रथमा
पाषणीयः
पाषणीयौ
पाषणीयाः
सम्बोधन
पाषणीय
पाषणीयौ
पाषणीयाः
द्वितीया
पाषणीयम्
पाषणीयौ
पाषणीयान्
तृतीया
पाषणीयेन
पाषणीयाभ्याम्
पाषणीयैः
चतुर्थी
पाषणीयाय
पाषणीयाभ्याम्
पाषणीयेभ्यः
पञ्चमी
पाषणीयात् / पाषणीयाद्
पाषणीयाभ्याम्
पाषणीयेभ्यः
षष्ठी
पाषणीयस्य
पाषणीययोः
पाषणीयानाम्
सप्तमी
पाषणीये
पाषणीययोः
पाषणीयेषु


अन्याः