पाषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाषकः
पाषकौ
पाषकाः
सम्बोधन
पाषक
पाषकौ
पाषकाः
द्वितीया
पाषकम्
पाषकौ
पाषकान्
तृतीया
पाषकेण
पाषकाभ्याम्
पाषकैः
चतुर्थी
पाषकाय
पाषकाभ्याम्
पाषकेभ्यः
पञ्चमी
पाषकात् / पाषकाद्
पाषकाभ्याम्
पाषकेभ्यः
षष्ठी
पाषकस्य
पाषकयोः
पाषकाणाम्
सप्तमी
पाषके
पाषकयोः
पाषकेषु
 
एक
द्वि
बहु
प्रथमा
पाषकः
पाषकौ
पाषकाः
सम्बोधन
पाषक
पाषकौ
पाषकाः
द्वितीया
पाषकम्
पाषकौ
पाषकान्
तृतीया
पाषकेण
पाषकाभ्याम्
पाषकैः
चतुर्थी
पाषकाय
पाषकाभ्याम्
पाषकेभ्यः
पञ्चमी
पाषकात् / पाषकाद्
पाषकाभ्याम्
पाषकेभ्यः
षष्ठी
पाषकस्य
पाषकयोः
पाषकाणाम्
सप्तमी
पाषके
पाषकयोः
पाषकेषु


अन्याः