पाशित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशितः
पाशितौ
पाशिताः
सम्बोधन
पाशित
पाशितौ
पाशिताः
द्वितीया
पाशितम्
पाशितौ
पाशितान्
तृतीया
पाशितेन
पाशिताभ्याम्
पाशितैः
चतुर्थी
पाशिताय
पाशिताभ्याम्
पाशितेभ्यः
पञ्चमी
पाशितात् / पाशिताद्
पाशिताभ्याम्
पाशितेभ्यः
षष्ठी
पाशितस्य
पाशितयोः
पाशितानाम्
सप्तमी
पाशिते
पाशितयोः
पाशितेषु
 
एक
द्वि
बहु
प्रथमा
पाशितः
पाशितौ
पाशिताः
सम्बोधन
पाशित
पाशितौ
पाशिताः
द्वितीया
पाशितम्
पाशितौ
पाशितान्
तृतीया
पाशितेन
पाशिताभ्याम्
पाशितैः
चतुर्थी
पाशिताय
पाशिताभ्याम्
पाशितेभ्यः
पञ्चमी
पाशितात् / पाशिताद्
पाशिताभ्याम्
पाशितेभ्यः
षष्ठी
पाशितस्य
पाशितयोः
पाशितानाम्
सप्तमी
पाशिते
पाशितयोः
पाशितेषु


अन्याः