पाशयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशयमानः
पाशयमानौ
पाशयमानाः
सम्बोधन
पाशयमान
पाशयमानौ
पाशयमानाः
द्वितीया
पाशयमानम्
पाशयमानौ
पाशयमानान्
तृतीया
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
चतुर्थी
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
पञ्चमी
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
षष्ठी
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
सप्तमी
पाशयमाने
पाशयमानयोः
पाशयमानेषु
 
एक
द्वि
बहु
प्रथमा
पाशयमानः
पाशयमानौ
पाशयमानाः
सम्बोधन
पाशयमान
पाशयमानौ
पाशयमानाः
द्वितीया
पाशयमानम्
पाशयमानौ
पाशयमानान्
तृतीया
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
चतुर्थी
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
पञ्चमी
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
षष्ठी
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
सप्तमी
पाशयमाने
पाशयमानयोः
पाशयमानेषु


अन्याः