पाश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशः
पाशौ
पाशाः
सम्बोधन
पाश
पाशौ
पाशाः
द्वितीया
पाशम्
पाशौ
पाशान्
तृतीया
पाशेन
पाशाभ्याम्
पाशैः
चतुर्थी
पाशाय
पाशाभ्याम्
पाशेभ्यः
पञ्चमी
पाशात् / पाशाद्
पाशाभ्याम्
पाशेभ्यः
षष्ठी
पाशस्य
पाशयोः
पाशानाम्
सप्तमी
पाशे
पाशयोः
पाशेषु
 
एक
द्वि
बहु
प्रथमा
पाशः
पाशौ
पाशाः
सम्बोधन
पाश
पाशौ
पाशाः
द्वितीया
पाशम्
पाशौ
पाशान्
तृतीया
पाशेन
पाशाभ्याम्
पाशैः
चतुर्थी
पाशाय
पाशाभ्याम्
पाशेभ्यः
पञ्चमी
पाशात् / पाशाद्
पाशाभ्याम्
पाशेभ्यः
षष्ठी
पाशस्य
पाशयोः
पाशानाम्
सप्तमी
पाशे
पाशयोः
पाशेषु


अन्याः