पारित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारितः
पारितौ
पारिताः
सम्बोधन
पारित
पारितौ
पारिताः
द्वितीया
पारितम्
पारितौ
पारितान्
तृतीया
पारितेन
पारिताभ्याम्
पारितैः
चतुर्थी
पारिताय
पारिताभ्याम्
पारितेभ्यः
पञ्चमी
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
षष्ठी
पारितस्य
पारितयोः
पारितानाम्
सप्तमी
पारिते
पारितयोः
पारितेषु
 
एक
द्वि
बहु
प्रथमा
पारितः
पारितौ
पारिताः
सम्बोधन
पारित
पारितौ
पारिताः
द्वितीया
पारितम्
पारितौ
पारितान्
तृतीया
पारितेन
पारिताभ्याम्
पारितैः
चतुर्थी
पारिताय
पारिताभ्याम्
पारितेभ्यः
पञ्चमी
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
षष्ठी
पारितस्य
पारितयोः
पारितानाम्
सप्तमी
पारिते
पारितयोः
पारितेषु


अन्याः