पारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारयितव्यः
पारयितव्यौ
पारयितव्याः
सम्बोधन
पारयितव्य
पारयितव्यौ
पारयितव्याः
द्वितीया
पारयितव्यम्
पारयितव्यौ
पारयितव्यान्
तृतीया
पारयितव्येन
पारयितव्याभ्याम्
पारयितव्यैः
चतुर्थी
पारयितव्याय
पारयितव्याभ्याम्
पारयितव्येभ्यः
पञ्चमी
पारयितव्यात् / पारयितव्याद्
पारयितव्याभ्याम्
पारयितव्येभ्यः
षष्ठी
पारयितव्यस्य
पारयितव्ययोः
पारयितव्यानाम्
सप्तमी
पारयितव्ये
पारयितव्ययोः
पारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पारयितव्यः
पारयितव्यौ
पारयितव्याः
सम्बोधन
पारयितव्य
पारयितव्यौ
पारयितव्याः
द्वितीया
पारयितव्यम्
पारयितव्यौ
पारयितव्यान्
तृतीया
पारयितव्येन
पारयितव्याभ्याम्
पारयितव्यैः
चतुर्थी
पारयितव्याय
पारयितव्याभ्याम्
पारयितव्येभ्यः
पञ्चमी
पारयितव्यात् / पारयितव्याद्
पारयितव्याभ्याम्
पारयितव्येभ्यः
षष्ठी
पारयितव्यस्य
पारयितव्ययोः
पारयितव्यानाम्
सप्तमी
पारयितव्ये
पारयितव्ययोः
पारयितव्येषु


अन्याः