पादप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पादपः
पादपौ
पादपाः
सम्बोधन
पादप
पादपौ
पादपाः
द्वितीया
पादपम्
पादपौ
पादपान्
तृतीया
पादपेन
पादपाभ्याम्
पादपैः
चतुर्थी
पादपाय
पादपाभ्याम्
पादपेभ्यः
पञ्चमी
पादपात् / पादपाद्
पादपाभ्याम्
पादपेभ्यः
षष्ठी
पादपस्य
पादपयोः
पादपानाम्
सप्तमी
पादपे
पादपयोः
पादपेषु
 
एक
द्वि
बहु
प्रथमा
पादपः
पादपौ
पादपाः
सम्बोधन
पादप
पादपौ
पादपाः
द्वितीया
पादपम्
पादपौ
पादपान्
तृतीया
पादपेन
पादपाभ्याम्
पादपैः
चतुर्थी
पादपाय
पादपाभ्याम्
पादपेभ्यः
पञ्चमी
पादपात् / पादपाद्
पादपाभ्याम्
पादपेभ्यः
षष्ठी
पादपस्य
पादपयोः
पादपानाम्
सप्तमी
पादपे
पादपयोः
पादपेषु


अन्याः