पादनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पादनीयः
पादनीयौ
पादनीयाः
सम्बोधन
पादनीय
पादनीयौ
पादनीयाः
द्वितीया
पादनीयम्
पादनीयौ
पादनीयान्
तृतीया
पादनीयेन
पादनीयाभ्याम्
पादनीयैः
चतुर्थी
पादनीयाय
पादनीयाभ्याम्
पादनीयेभ्यः
पञ्चमी
पादनीयात् / पादनीयाद्
पादनीयाभ्याम्
पादनीयेभ्यः
षष्ठी
पादनीयस्य
पादनीययोः
पादनीयानाम्
सप्तमी
पादनीये
पादनीययोः
पादनीयेषु
 
एक
द्वि
बहु
प्रथमा
पादनीयः
पादनीयौ
पादनीयाः
सम्बोधन
पादनीय
पादनीयौ
पादनीयाः
द्वितीया
पादनीयम्
पादनीयौ
पादनीयान्
तृतीया
पादनीयेन
पादनीयाभ्याम्
पादनीयैः
चतुर्थी
पादनीयाय
पादनीयाभ्याम्
पादनीयेभ्यः
पञ्चमी
पादनीयात् / पादनीयाद्
पादनीयाभ्याम्
पादनीयेभ्यः
षष्ठी
पादनीयस्य
पादनीययोः
पादनीयानाम्
सप्तमी
पादनीये
पादनीययोः
पादनीयेषु


अन्याः