पादक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पादकः
पादकौ
पादकाः
सम्बोधन
पादक
पादकौ
पादकाः
द्वितीया
पादकम्
पादकौ
पादकान्
तृतीया
पादकेन
पादकाभ्याम्
पादकैः
चतुर्थी
पादकाय
पादकाभ्याम्
पादकेभ्यः
पञ्चमी
पादकात् / पादकाद्
पादकाभ्याम्
पादकेभ्यः
षष्ठी
पादकस्य
पादकयोः
पादकानाम्
सप्तमी
पादके
पादकयोः
पादकेषु
 
एक
द्वि
बहु
प्रथमा
पादकः
पादकौ
पादकाः
सम्बोधन
पादक
पादकौ
पादकाः
द्वितीया
पादकम्
पादकौ
पादकान्
तृतीया
पादकेन
पादकाभ्याम्
पादकैः
चतुर्थी
पादकाय
पादकाभ्याम्
पादकेभ्यः
पञ्चमी
पादकात् / पादकाद्
पादकाभ्याम्
पादकेभ्यः
षष्ठी
पादकस्य
पादकयोः
पादकानाम्
सप्तमी
पादके
पादकयोः
पादकेषु


अन्याः