पाथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाथितः
पाथितौ
पाथिताः
सम्बोधन
पाथित
पाथितौ
पाथिताः
द्वितीया
पाथितम्
पाथितौ
पाथितान्
तृतीया
पाथितेन
पाथिताभ्याम्
पाथितैः
चतुर्थी
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
पञ्चमी
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
षष्ठी
पाथितस्य
पाथितयोः
पाथितानाम्
सप्तमी
पाथिते
पाथितयोः
पाथितेषु
 
एक
द्वि
बहु
प्रथमा
पाथितः
पाथितौ
पाथिताः
सम्बोधन
पाथित
पाथितौ
पाथिताः
द्वितीया
पाथितम्
पाथितौ
पाथितान्
तृतीया
पाथितेन
पाथिताभ्याम्
पाथितैः
चतुर्थी
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
पञ्चमी
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
षष्ठी
पाथितस्य
पाथितयोः
पाथितानाम्
सप्तमी
पाथिते
पाथितयोः
पाथितेषु


अन्याः