पाथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाथनीयः
पाथनीयौ
पाथनीयाः
सम्बोधन
पाथनीय
पाथनीयौ
पाथनीयाः
द्वितीया
पाथनीयम्
पाथनीयौ
पाथनीयान्
तृतीया
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
चतुर्थी
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
पञ्चमी
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
षष्ठी
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
सप्तमी
पाथनीये
पाथनीययोः
पाथनीयेषु
 
एक
द्वि
बहु
प्रथमा
पाथनीयः
पाथनीयौ
पाथनीयाः
सम्बोधन
पाथनीय
पाथनीयौ
पाथनीयाः
द्वितीया
पाथनीयम्
पाथनीयौ
पाथनीयान्
तृतीया
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
चतुर्थी
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
पञ्चमी
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
षष्ठी
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
सप्तमी
पाथनीये
पाथनीययोः
पाथनीयेषु


अन्याः