पाथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाथकः
पाथकौ
पाथकाः
सम्बोधन
पाथक
पाथकौ
पाथकाः
द्वितीया
पाथकम्
पाथकौ
पाथकान्
तृतीया
पाथकेन
पाथकाभ्याम्
पाथकैः
चतुर्थी
पाथकाय
पाथकाभ्याम्
पाथकेभ्यः
पञ्चमी
पाथकात् / पाथकाद्
पाथकाभ्याम्
पाथकेभ्यः
षष्ठी
पाथकस्य
पाथकयोः
पाथकानाम्
सप्तमी
पाथके
पाथकयोः
पाथकेषु
 
एक
द्वि
बहु
प्रथमा
पाथकः
पाथकौ
पाथकाः
सम्बोधन
पाथक
पाथकौ
पाथकाः
द्वितीया
पाथकम्
पाथकौ
पाथकान्
तृतीया
पाथकेन
पाथकाभ्याम्
पाथकैः
चतुर्थी
पाथकाय
पाथकाभ्याम्
पाथकेभ्यः
पञ्चमी
पाथकात् / पाथकाद्
पाथकाभ्याम्
पाथकेभ्यः
षष्ठी
पाथकस्य
पाथकयोः
पाथकानाम्
सप्तमी
पाथके
पाथकयोः
पाथकेषु


अन्याः