पातनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पातनीयः
पातनीयौ
पातनीयाः
सम्बोधन
पातनीय
पातनीयौ
पातनीयाः
द्वितीया
पातनीयम्
पातनीयौ
पातनीयान्
तृतीया
पातनीयेन
पातनीयाभ्याम्
पातनीयैः
चतुर्थी
पातनीयाय
पातनीयाभ्याम्
पातनीयेभ्यः
पञ्चमी
पातनीयात् / पातनीयाद्
पातनीयाभ्याम्
पातनीयेभ्यः
षष्ठी
पातनीयस्य
पातनीययोः
पातनीयानाम्
सप्तमी
पातनीये
पातनीययोः
पातनीयेषु
 
एक
द्वि
बहु
प्रथमा
पातनीयः
पातनीयौ
पातनीयाः
सम्बोधन
पातनीय
पातनीयौ
पातनीयाः
द्वितीया
पातनीयम्
पातनीयौ
पातनीयान्
तृतीया
पातनीयेन
पातनीयाभ्याम्
पातनीयैः
चतुर्थी
पातनीयाय
पातनीयाभ्याम्
पातनीयेभ्यः
पञ्चमी
पातनीयात् / पातनीयाद्
पातनीयाभ्याम्
पातनीयेभ्यः
षष्ठी
पातनीयस्य
पातनीययोः
पातनीयानाम्
सप्तमी
पातनीये
पातनीययोः
पातनीयेषु


अन्याः