पातक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पातकः
पातकौ
पातकाः
सम्बोधन
पातक
पातकौ
पातकाः
द्वितीया
पातकम्
पातकौ
पातकान्
तृतीया
पातकेन
पातकाभ्याम्
पातकैः
चतुर्थी
पातकाय
पातकाभ्याम्
पातकेभ्यः
पञ्चमी
पातकात् / पातकाद्
पातकाभ्याम्
पातकेभ्यः
षष्ठी
पातकस्य
पातकयोः
पातकानाम्
सप्तमी
पातके
पातकयोः
पातकेषु
 
एक
द्वि
बहु
प्रथमा
पातकः
पातकौ
पातकाः
सम्बोधन
पातक
पातकौ
पातकाः
द्वितीया
पातकम्
पातकौ
पातकान्
तृतीया
पातकेन
पातकाभ्याम्
पातकैः
चतुर्थी
पातकाय
पातकाभ्याम्
पातकेभ्यः
पञ्चमी
पातकात् / पातकाद्
पातकाभ्याम्
पातकेभ्यः
षष्ठी
पातकस्य
पातकयोः
पातकानाम्
सप्तमी
पातके
पातकयोः
पातकेषु


अन्याः