पात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पातः
पातौ
पाताः
सम्बोधन
पात
पातौ
पाताः
द्वितीया
पातम्
पातौ
पातान्
तृतीया
पातेन
पाताभ्याम्
पातैः
चतुर्थी
पाताय
पाताभ्याम्
पातेभ्यः
पञ्चमी
पातात् / पाताद्
पाताभ्याम्
पातेभ्यः
षष्ठी
पातस्य
पातयोः
पातानाम्
सप्तमी
पाते
पातयोः
पातेषु
 
एक
द्वि
बहु
प्रथमा
पातः
पातौ
पाताः
सम्बोधन
पात
पातौ
पाताः
द्वितीया
पातम्
पातौ
पातान्
तृतीया
पातेन
पाताभ्याम्
पातैः
चतुर्थी
पाताय
पाताभ्याम्
पातेभ्यः
पञ्चमी
पातात् / पाताद्
पाताभ्याम्
पातेभ्यः
षष्ठी
पातस्य
पातयोः
पातानाम्
सप्तमी
पाते
पातयोः
पातेषु


अन्याः