पाणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाणकः
पाणकौ
पाणकाः
सम्बोधन
पाणक
पाणकौ
पाणकाः
द्वितीया
पाणकम्
पाणकौ
पाणकान्
तृतीया
पाणकेन
पाणकाभ्याम्
पाणकैः
चतुर्थी
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
पञ्चमी
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
षष्ठी
पाणकस्य
पाणकयोः
पाणकानाम्
सप्तमी
पाणके
पाणकयोः
पाणकेषु
 
एक
द्वि
बहु
प्रथमा
पाणकः
पाणकौ
पाणकाः
सम्बोधन
पाणक
पाणकौ
पाणकाः
द्वितीया
पाणकम्
पाणकौ
पाणकान्
तृतीया
पाणकेन
पाणकाभ्याम्
पाणकैः
चतुर्थी
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
पञ्चमी
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
षष्ठी
पाणकस्य
पाणकयोः
पाणकानाम्
सप्तमी
पाणके
पाणकयोः
पाणकेषु


अन्याः