पाठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाठः
पाठौ
पाठाः
सम्बोधन
पाठ
पाठौ
पाठाः
द्वितीया
पाठम्
पाठौ
पाठान्
तृतीया
पाठेन
पाठाभ्याम्
पाठैः
चतुर्थी
पाठाय
पाठाभ्याम्
पाठेभ्यः
पञ्चमी
पाठात् / पाठाद्
पाठाभ्याम्
पाठेभ्यः
षष्ठी
पाठस्य
पाठयोः
पाठानाम्
सप्तमी
पाठे
पाठयोः
पाठेषु
 
एक
द्वि
बहु
प्रथमा
पाठः
पाठौ
पाठाः
सम्बोधन
पाठ
पाठौ
पाठाः
द्वितीया
पाठम्
पाठौ
पाठान्
तृतीया
पाठेन
पाठाभ्याम्
पाठैः
चतुर्थी
पाठाय
पाठाभ्याम्
पाठेभ्यः
पञ्चमी
पाठात् / पाठाद्
पाठाभ्याम्
पाठेभ्यः
षष्ठी
पाठस्य
पाठयोः
पाठानाम्
सप्तमी
पाठे
पाठयोः
पाठेषु


अन्याः