पाटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाटकः
पाटकौ
पाटकाः
सम्बोधन
पाटक
पाटकौ
पाटकाः
द्वितीया
पाटकम्
पाटकौ
पाटकान्
तृतीया
पाटकेन
पाटकाभ्याम्
पाटकैः
चतुर्थी
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
पञ्चमी
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
षष्ठी
पाटकस्य
पाटकयोः
पाटकानाम्
सप्तमी
पाटके
पाटकयोः
पाटकेषु
 
एक
द्वि
बहु
प्रथमा
पाटकः
पाटकौ
पाटकाः
सम्बोधन
पाटक
पाटकौ
पाटकाः
द्वितीया
पाटकम्
पाटकौ
पाटकान्
तृतीया
पाटकेन
पाटकाभ्याम्
पाटकैः
चतुर्थी
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
पञ्चमी
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
षष्ठी
पाटकस्य
पाटकयोः
पाटकानाम्
सप्तमी
पाटके
पाटकयोः
पाटकेषु


अन्याः