पषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पषणीयः
पषणीयौ
पषणीयाः
सम्बोधन
पषणीय
पषणीयौ
पषणीयाः
द्वितीया
पषणीयम्
पषणीयौ
पषणीयान्
तृतीया
पषणीयेन
पषणीयाभ्याम्
पषणीयैः
चतुर्थी
पषणीयाय
पषणीयाभ्याम्
पषणीयेभ्यः
पञ्चमी
पषणीयात् / पषणीयाद्
पषणीयाभ्याम्
पषणीयेभ्यः
षष्ठी
पषणीयस्य
पषणीययोः
पषणीयानाम्
सप्तमी
पषणीये
पषणीययोः
पषणीयेषु
 
एक
द्वि
बहु
प्रथमा
पषणीयः
पषणीयौ
पषणीयाः
सम्बोधन
पषणीय
पषणीयौ
पषणीयाः
द्वितीया
पषणीयम्
पषणीयौ
पषणीयान्
तृतीया
पषणीयेन
पषणीयाभ्याम्
पषणीयैः
चतुर्थी
पषणीयाय
पषणीयाभ्याम्
पषणीयेभ्यः
पञ्चमी
पषणीयात् / पषणीयाद्
पषणीयाभ्याम्
पषणीयेभ्यः
षष्ठी
पषणीयस्य
पषणीययोः
पषणीयानाम्
सप्तमी
पषणीये
पषणीययोः
पषणीयेषु


अन्याः