पषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पषकः
पषकौ
पषकाः
सम्बोधन
पषक
पषकौ
पषकाः
द्वितीया
पषकम्
पषकौ
पषकान्
तृतीया
पषकेण
पषकाभ्याम्
पषकैः
चतुर्थी
पषकाय
पषकाभ्याम्
पषकेभ्यः
पञ्चमी
पषकात् / पषकाद्
पषकाभ्याम्
पषकेभ्यः
षष्ठी
पषकस्य
पषकयोः
पषकाणाम्
सप्तमी
पषके
पषकयोः
पषकेषु
 
एक
द्वि
बहु
प्रथमा
पषकः
पषकौ
पषकाः
सम्बोधन
पषक
पषकौ
पषकाः
द्वितीया
पषकम्
पषकौ
पषकान्
तृतीया
पषकेण
पषकाभ्याम्
पषकैः
चतुर्थी
पषकाय
पषकाभ्याम्
पषकेभ्यः
पञ्चमी
पषकात् / पषकाद्
पषकाभ्याम्
पषकेभ्यः
षष्ठी
पषकस्य
पषकयोः
पषकाणाम्
सप्तमी
पषके
पषकयोः
पषकेषु


अन्याः