पवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पवमानः
पवमानौ
पवमानाः
सम्बोधन
पवमान
पवमानौ
पवमानाः
द्वितीया
पवमानम्
पवमानौ
पवमानान्
तृतीया
पवमानेन
पवमानाभ्याम्
पवमानैः
चतुर्थी
पवमानाय
पवमानाभ्याम्
पवमानेभ्यः
पञ्चमी
पवमानात् / पवमानाद्
पवमानाभ्याम्
पवमानेभ्यः
षष्ठी
पवमानस्य
पवमानयोः
पवमानानाम्
सप्तमी
पवमाने
पवमानयोः
पवमानेषु
 
एक
द्वि
बहु
प्रथमा
पवमानः
पवमानौ
पवमानाः
सम्बोधन
पवमान
पवमानौ
पवमानाः
द्वितीया
पवमानम्
पवमानौ
पवमानान्
तृतीया
पवमानेन
पवमानाभ्याम्
पवमानैः
चतुर्थी
पवमानाय
पवमानाभ्याम्
पवमानेभ्यः
पञ्चमी
पवमानात् / पवमानाद्
पवमानाभ्याम्
पवमानेभ्यः
षष्ठी
पवमानस्य
पवमानयोः
पवमानानाम्
सप्तमी
पवमाने
पवमानयोः
पवमानेषु


अन्याः