पल्लित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पल्लितः
पल्लितौ
पल्लिताः
सम्बोधन
पल्लित
पल्लितौ
पल्लिताः
द्वितीया
पल्लितम्
पल्लितौ
पल्लितान्
तृतीया
पल्लितेन
पल्लिताभ्याम्
पल्लितैः
चतुर्थी
पल्लिताय
पल्लिताभ्याम्
पल्लितेभ्यः
पञ्चमी
पल्लितात् / पल्लिताद्
पल्लिताभ्याम्
पल्लितेभ्यः
षष्ठी
पल्लितस्य
पल्लितयोः
पल्लितानाम्
सप्तमी
पल्लिते
पल्लितयोः
पल्लितेषु
 
एक
द्वि
बहु
प्रथमा
पल्लितः
पल्लितौ
पल्लिताः
सम्बोधन
पल्लित
पल्लितौ
पल्लिताः
द्वितीया
पल्लितम्
पल्लितौ
पल्लितान्
तृतीया
पल्लितेन
पल्लिताभ्याम्
पल्लितैः
चतुर्थी
पल्लिताय
पल्लिताभ्याम्
पल्लितेभ्यः
पञ्चमी
पल्लितात् / पल्लिताद्
पल्लिताभ्याम्
पल्लितेभ्यः
षष्ठी
पल्लितस्य
पल्लितयोः
पल्लितानाम्
सप्तमी
पल्लिते
पल्लितयोः
पल्लितेषु


अन्याः