पल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पल्लनीयः
पल्लनीयौ
पल्लनीयाः
सम्बोधन
पल्लनीय
पल्लनीयौ
पल्लनीयाः
द्वितीया
पल्लनीयम्
पल्लनीयौ
पल्लनीयान्
तृतीया
पल्लनीयेन
पल्लनीयाभ्याम्
पल्लनीयैः
चतुर्थी
पल्लनीयाय
पल्लनीयाभ्याम्
पल्लनीयेभ्यः
पञ्चमी
पल्लनीयात् / पल्लनीयाद्
पल्लनीयाभ्याम्
पल्लनीयेभ्यः
षष्ठी
पल्लनीयस्य
पल्लनीययोः
पल्लनीयानाम्
सप्तमी
पल्लनीये
पल्लनीययोः
पल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
पल्लनीयः
पल्लनीयौ
पल्लनीयाः
सम्बोधन
पल्लनीय
पल्लनीयौ
पल्लनीयाः
द्वितीया
पल्लनीयम्
पल्लनीयौ
पल्लनीयान्
तृतीया
पल्लनीयेन
पल्लनीयाभ्याम्
पल्लनीयैः
चतुर्थी
पल्लनीयाय
पल्लनीयाभ्याम्
पल्लनीयेभ्यः
पञ्चमी
पल्लनीयात् / पल्लनीयाद्
पल्लनीयाभ्याम्
पल्लनीयेभ्यः
षष्ठी
पल्लनीयस्य
पल्लनीययोः
पल्लनीयानाम्
सप्तमी
पल्लनीये
पल्लनीययोः
पल्लनीयेषु


अन्याः