पलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पलितव्यः
पलितव्यौ
पलितव्याः
सम्बोधन
पलितव्य
पलितव्यौ
पलितव्याः
द्वितीया
पलितव्यम्
पलितव्यौ
पलितव्यान्
तृतीया
पलितव्येन
पलितव्याभ्याम्
पलितव्यैः
चतुर्थी
पलितव्याय
पलितव्याभ्याम्
पलितव्येभ्यः
पञ्चमी
पलितव्यात् / पलितव्याद्
पलितव्याभ्याम्
पलितव्येभ्यः
षष्ठी
पलितव्यस्य
पलितव्ययोः
पलितव्यानाम्
सप्तमी
पलितव्ये
पलितव्ययोः
पलितव्येषु
 
एक
द्वि
बहु
प्रथमा
पलितव्यः
पलितव्यौ
पलितव्याः
सम्बोधन
पलितव्य
पलितव्यौ
पलितव्याः
द्वितीया
पलितव्यम्
पलितव्यौ
पलितव्यान्
तृतीया
पलितव्येन
पलितव्याभ्याम्
पलितव्यैः
चतुर्थी
पलितव्याय
पलितव्याभ्याम्
पलितव्येभ्यः
पञ्चमी
पलितव्यात् / पलितव्याद्
पलितव्याभ्याम्
पलितव्येभ्यः
षष्ठी
पलितव्यस्य
पलितव्ययोः
पलितव्यानाम्
सप्तमी
पलितव्ये
पलितव्ययोः
पलितव्येषु


अन्याः