पर्शान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्शानः
पर्शानौ
पर्शानाः
सम्बोधन
पर्शान
पर्शानौ
पर्शानाः
द्वितीया
पर्शानम्
पर्शानौ
पर्शानान्
तृतीया
पर्शानेन
पर्शानाभ्याम्
पर्शानैः
चतुर्थी
पर्शानाय
पर्शानाभ्याम्
पर्शानेभ्यः
पञ्चमी
पर्शानात् / पर्शानाद्
पर्शानाभ्याम्
पर्शानेभ्यः
षष्ठी
पर्शानस्य
पर्शानयोः
पर्शानानाम्
सप्तमी
पर्शाने
पर्शानयोः
पर्शानेषु
 
एक
द्वि
बहु
प्रथमा
पर्शानः
पर्शानौ
पर्शानाः
सम्बोधन
पर्शान
पर्शानौ
पर्शानाः
द्वितीया
पर्शानम्
पर्शानौ
पर्शानान्
तृतीया
पर्शानेन
पर्शानाभ्याम्
पर्शानैः
चतुर्थी
पर्शानाय
पर्शानाभ्याम्
पर्शानेभ्यः
पञ्चमी
पर्शानात् / पर्शानाद्
पर्शानाभ्याम्
पर्शानेभ्यः
षष्ठी
पर्शानस्य
पर्शानयोः
पर्शानानाम्
सप्तमी
पर्शाने
पर्शानयोः
पर्शानेषु