पर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्वकः
पर्वकौ
पर्वकाः
सम्बोधन
पर्वक
पर्वकौ
पर्वकाः
द्वितीया
पर्वकम्
पर्वकौ
पर्वकान्
तृतीया
पर्वकेण
पर्वकाभ्याम्
पर्वकैः
चतुर्थी
पर्वकाय
पर्वकाभ्याम्
पर्वकेभ्यः
पञ्चमी
पर्वकात् / पर्वकाद्
पर्वकाभ्याम्
पर्वकेभ्यः
षष्ठी
पर्वकस्य
पर्वकयोः
पर्वकाणाम्
सप्तमी
पर्वके
पर्वकयोः
पर्वकेषु
 
एक
द्वि
बहु
प्रथमा
पर्वकः
पर्वकौ
पर्वकाः
सम्बोधन
पर्वक
पर्वकौ
पर्वकाः
द्वितीया
पर्वकम्
पर्वकौ
पर्वकान्
तृतीया
पर्वकेण
पर्वकाभ्याम्
पर्वकैः
चतुर्थी
पर्वकाय
पर्वकाभ्याम्
पर्वकेभ्यः
पञ्चमी
पर्वकात् / पर्वकाद्
पर्वकाभ्याम्
पर्वकेभ्यः
षष्ठी
पर्वकस्य
पर्वकयोः
पर्वकाणाम्
सप्तमी
पर्वके
पर्वकयोः
पर्वकेषु


अन्याः