पर्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्बितव्यः
पर्बितव्यौ
पर्बितव्याः
सम्बोधन
पर्बितव्य
पर्बितव्यौ
पर्बितव्याः
द्वितीया
पर्बितव्यम्
पर्बितव्यौ
पर्बितव्यान्
तृतीया
पर्बितव्येन
पर्बितव्याभ्याम्
पर्बितव्यैः
चतुर्थी
पर्बितव्याय
पर्बितव्याभ्याम्
पर्बितव्येभ्यः
पञ्चमी
पर्बितव्यात् / पर्बितव्याद्
पर्बितव्याभ्याम्
पर्बितव्येभ्यः
षष्ठी
पर्बितव्यस्य
पर्बितव्ययोः
पर्बितव्यानाम्
सप्तमी
पर्बितव्ये
पर्बितव्ययोः
पर्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्बितव्यः
पर्बितव्यौ
पर्बितव्याः
सम्बोधन
पर्बितव्य
पर्बितव्यौ
पर्बितव्याः
द्वितीया
पर्बितव्यम्
पर्बितव्यौ
पर्बितव्यान्
तृतीया
पर्बितव्येन
पर्बितव्याभ्याम्
पर्बितव्यैः
चतुर्थी
पर्बितव्याय
पर्बितव्याभ्याम्
पर्बितव्येभ्यः
पञ्चमी
पर्बितव्यात् / पर्बितव्याद्
पर्बितव्याभ्याम्
पर्बितव्येभ्यः
षष्ठी
पर्बितव्यस्य
पर्बितव्ययोः
पर्बितव्यानाम्
सप्तमी
पर्बितव्ये
पर्बितव्ययोः
पर्बितव्येषु


अन्याः