पर्बित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्बितः
पर्बितौ
पर्बिताः
सम्बोधन
पर्बित
पर्बितौ
पर्बिताः
द्वितीया
पर्बितम्
पर्बितौ
पर्बितान्
तृतीया
पर्बितेन
पर्बिताभ्याम्
पर्बितैः
चतुर्थी
पर्बिताय
पर्बिताभ्याम्
पर्बितेभ्यः
पञ्चमी
पर्बितात् / पर्बिताद्
पर्बिताभ्याम्
पर्बितेभ्यः
षष्ठी
पर्बितस्य
पर्बितयोः
पर्बितानाम्
सप्तमी
पर्बिते
पर्बितयोः
पर्बितेषु
 
एक
द्वि
बहु
प्रथमा
पर्बितः
पर्बितौ
पर्बिताः
सम्बोधन
पर्बित
पर्बितौ
पर्बिताः
द्वितीया
पर्बितम्
पर्बितौ
पर्बितान्
तृतीया
पर्बितेन
पर्बिताभ्याम्
पर्बितैः
चतुर्थी
पर्बिताय
पर्बिताभ्याम्
पर्बितेभ्यः
पञ्चमी
पर्बितात् / पर्बिताद्
पर्बिताभ्याम्
पर्बितेभ्यः
षष्ठी
पर्बितस्य
पर्बितयोः
पर्बितानाम्
सप्तमी
पर्बिते
पर्बितयोः
पर्बितेषु


अन्याः