पर्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्पितव्यः
पर्पितव्यौ
पर्पितव्याः
सम्बोधन
पर्पितव्य
पर्पितव्यौ
पर्पितव्याः
द्वितीया
पर्पितव्यम्
पर्पितव्यौ
पर्पितव्यान्
तृतीया
पर्पितव्येन
पर्पितव्याभ्याम्
पर्पितव्यैः
चतुर्थी
पर्पितव्याय
पर्पितव्याभ्याम्
पर्पितव्येभ्यः
पञ्चमी
पर्पितव्यात् / पर्पितव्याद्
पर्पितव्याभ्याम्
पर्पितव्येभ्यः
षष्ठी
पर्पितव्यस्य
पर्पितव्ययोः
पर्पितव्यानाम्
सप्तमी
पर्पितव्ये
पर्पितव्ययोः
पर्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्पितव्यः
पर्पितव्यौ
पर्पितव्याः
सम्बोधन
पर्पितव्य
पर्पितव्यौ
पर्पितव्याः
द्वितीया
पर्पितव्यम्
पर्पितव्यौ
पर्पितव्यान्
तृतीया
पर्पितव्येन
पर्पितव्याभ्याम्
पर्पितव्यैः
चतुर्थी
पर्पितव्याय
पर्पितव्याभ्याम्
पर्पितव्येभ्यः
पञ्चमी
पर्पितव्यात् / पर्पितव्याद्
पर्पितव्याभ्याम्
पर्पितव्येभ्यः
षष्ठी
पर्पितव्यस्य
पर्पितव्ययोः
पर्पितव्यानाम्
सप्तमी
पर्पितव्ये
पर्पितव्ययोः
पर्पितव्येषु


अन्याः