पर्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दित्री
पर्दित्र्यौ
पर्दित्र्यः
सम्बोधन
पर्दित्रि
पर्दित्र्यौ
पर्दित्र्यः
द्वितीया
पर्दित्रीम्
पर्दित्र्यौ
पर्दित्रीः
तृतीया
पर्दित्र्या
पर्दित्रीभ्याम्
पर्दित्रीभिः
चतुर्थी
पर्दित्र्यै
पर्दित्रीभ्याम्
पर्दित्रीभ्यः
पञ्चमी
पर्दित्र्याः
पर्दित्रीभ्याम्
पर्दित्रीभ्यः
षष्ठी
पर्दित्र्याः
पर्दित्र्योः
पर्दित्रीणाम्
सप्तमी
पर्दित्र्याम्
पर्दित्र्योः
पर्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
पर्दित्री
पर्दित्र्यौ
पर्दित्र्यः
सम्बोधन
पर्दित्रि
पर्दित्र्यौ
पर्दित्र्यः
द्वितीया
पर्दित्रीम्
पर्दित्र्यौ
पर्दित्रीः
तृतीया
पर्दित्र्या
पर्दित्रीभ्याम्
पर्दित्रीभिः
चतुर्थी
पर्दित्र्यै
पर्दित्रीभ्याम्
पर्दित्रीभ्यः
पञ्चमी
पर्दित्र्याः
पर्दित्रीभ्याम्
पर्दित्रीभ्यः
षष्ठी
पर्दित्र्याः
पर्दित्र्योः
पर्दित्रीणाम्
सप्तमी
पर्दित्र्याम्
पर्दित्र्योः
पर्दित्रीषु


अन्याः