पर्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दितृ
पर्दितृणी
पर्दितॄणि
सम्बोधन
पर्दितः / पर्दितृ
पर्दितृणी
पर्दितॄणि
द्वितीया
पर्दितृ
पर्दितृणी
पर्दितॄणि
तृतीया
पर्दित्रा / पर्दितृणा
पर्दितृभ्याम्
पर्दितृभिः
चतुर्थी
पर्दित्रे / पर्दितृणे
पर्दितृभ्याम्
पर्दितृभ्यः
पञ्चमी
पर्दितुः / पर्दितृणः
पर्दितृभ्याम्
पर्दितृभ्यः
षष्ठी
पर्दितुः / पर्दितृणः
पर्दित्रोः / पर्दितृणोः
पर्दितॄणाम्
सप्तमी
पर्दितरि / पर्दितृणि
पर्दित्रोः / पर्दितृणोः
पर्दितृषु
 
एक
द्वि
बहु
प्रथमा
पर्दितृ
पर्दितृणी
पर्दितॄणि
सम्बोधन
पर्दितः / पर्दितृ
पर्दितृणी
पर्दितॄणि
द्वितीया
पर्दितृ
पर्दितृणी
पर्दितॄणि
तृतीया
पर्दित्रा / पर्दितृणा
पर्दितृभ्याम्
पर्दितृभिः
चतुर्थी
पर्दित्रे / पर्दितृणे
पर्दितृभ्याम्
पर्दितृभ्यः
पञ्चमी
पर्दितुः / पर्दितृणः
पर्दितृभ्याम्
पर्दितृभ्यः
षष्ठी
पर्दितुः / पर्दितृणः
पर्दित्रोः / पर्दितृणोः
पर्दितॄणाम्
सप्तमी
पर्दितरि / पर्दितृणि
पर्दित्रोः / पर्दितृणोः
पर्दितृषु


अन्याः