पर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दिता
पर्दितारौ
पर्दितारः
सम्बोधन
पर्दितः
पर्दितारौ
पर्दितारः
द्वितीया
पर्दितारम्
पर्दितारौ
पर्दितॄन्
तृतीया
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
चतुर्थी
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
पञ्चमी
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
षष्ठी
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
सप्तमी
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
एक
द्वि
बहु
प्रथमा
पर्दिता
पर्दितारौ
पर्दितारः
सम्बोधन
पर्दितः
पर्दितारौ
पर्दितारः
द्वितीया
पर्दितारम्
पर्दितारौ
पर्दितॄन्
तृतीया
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
चतुर्थी
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
पञ्चमी
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
षष्ठी
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
सप्तमी
पर्दितरि
पर्दित्रोः
पर्दितृषु


अन्याः