पर्दितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दितव्यम्
पर्दितव्ये
पर्दितव्यानि
सम्बोधन
पर्दितव्य
पर्दितव्ये
पर्दितव्यानि
द्वितीया
पर्दितव्यम्
पर्दितव्ये
पर्दितव्यानि
तृतीया
पर्दितव्येन
पर्दितव्याभ्याम्
पर्दितव्यैः
चतुर्थी
पर्दितव्याय
पर्दितव्याभ्याम्
पर्दितव्येभ्यः
पञ्चमी
पर्दितव्यात् / पर्दितव्याद्
पर्दितव्याभ्याम्
पर्दितव्येभ्यः
षष्ठी
पर्दितव्यस्य
पर्दितव्ययोः
पर्दितव्यानाम्
सप्तमी
पर्दितव्ये
पर्दितव्ययोः
पर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्दितव्यम्
पर्दितव्ये
पर्दितव्यानि
सम्बोधन
पर्दितव्य
पर्दितव्ये
पर्दितव्यानि
द्वितीया
पर्दितव्यम्
पर्दितव्ये
पर्दितव्यानि
तृतीया
पर्दितव्येन
पर्दितव्याभ्याम्
पर्दितव्यैः
चतुर्थी
पर्दितव्याय
पर्दितव्याभ्याम्
पर्दितव्येभ्यः
पञ्चमी
पर्दितव्यात् / पर्दितव्याद्
पर्दितव्याभ्याम्
पर्दितव्येभ्यः
षष्ठी
पर्दितव्यस्य
पर्दितव्ययोः
पर्दितव्यानाम्
सप्तमी
पर्दितव्ये
पर्दितव्ययोः
पर्दितव्येषु


अन्याः