पर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
सम्बोधन
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
द्वितीया
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
तृतीया
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
चतुर्थी
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
पञ्चमी
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
षष्ठी
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
सप्तमी
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
सम्बोधन
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
द्वितीया
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
तृतीया
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
चतुर्थी
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
पञ्चमी
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
षष्ठी
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
सप्तमी
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु


अन्याः