पर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दितः
पर्दितौ
पर्दिताः
सम्बोधन
पर्दित
पर्दितौ
पर्दिताः
द्वितीया
पर्दितम्
पर्दितौ
पर्दितान्
तृतीया
पर्दितेन
पर्दिताभ्याम्
पर्दितैः
चतुर्थी
पर्दिताय
पर्दिताभ्याम्
पर्दितेभ्यः
पञ्चमी
पर्दितात् / पर्दिताद्
पर्दिताभ्याम्
पर्दितेभ्यः
षष्ठी
पर्दितस्य
पर्दितयोः
पर्दितानाम्
सप्तमी
पर्दिते
पर्दितयोः
पर्दितेषु
 
एक
द्वि
बहु
प्रथमा
पर्दितः
पर्दितौ
पर्दिताः
सम्बोधन
पर्दित
पर्दितौ
पर्दिताः
द्वितीया
पर्दितम्
पर्दितौ
पर्दितान्
तृतीया
पर्दितेन
पर्दिताभ्याम्
पर्दितैः
चतुर्थी
पर्दिताय
पर्दिताभ्याम्
पर्दितेभ्यः
पञ्चमी
पर्दितात् / पर्दिताद्
पर्दिताभ्याम्
पर्दितेभ्यः
षष्ठी
पर्दितस्य
पर्दितयोः
पर्दितानाम्
सप्तमी
पर्दिते
पर्दितयोः
पर्दितेषु


अन्याः