पर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दनीयः
पर्दनीयौ
पर्दनीयाः
सम्बोधन
पर्दनीय
पर्दनीयौ
पर्दनीयाः
द्वितीया
पर्दनीयम्
पर्दनीयौ
पर्दनीयान्
तृतीया
पर्दनीयेन
पर्दनीयाभ्याम्
पर्दनीयैः
चतुर्थी
पर्दनीयाय
पर्दनीयाभ्याम्
पर्दनीयेभ्यः
पञ्चमी
पर्दनीयात् / पर्दनीयाद्
पर्दनीयाभ्याम्
पर्दनीयेभ्यः
षष्ठी
पर्दनीयस्य
पर्दनीययोः
पर्दनीयानाम्
सप्तमी
पर्दनीये
पर्दनीययोः
पर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्दनीयः
पर्दनीयौ
पर्दनीयाः
सम्बोधन
पर्दनीय
पर्दनीयौ
पर्दनीयाः
द्वितीया
पर्दनीयम्
पर्दनीयौ
पर्दनीयान्
तृतीया
पर्दनीयेन
पर्दनीयाभ्याम्
पर्दनीयैः
चतुर्थी
पर्दनीयाय
पर्दनीयाभ्याम्
पर्दनीयेभ्यः
पञ्चमी
पर्दनीयात् / पर्दनीयाद्
पर्दनीयाभ्याम्
पर्दनीयेभ्यः
षष्ठी
पर्दनीयस्य
पर्दनीययोः
पर्दनीयानाम्
सप्तमी
पर्दनीये
पर्दनीययोः
पर्दनीयेषु


अन्याः