पर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्दकः
पर्दकौ
पर्दकाः
सम्बोधन
पर्दक
पर्दकौ
पर्दकाः
द्वितीया
पर्दकम्
पर्दकौ
पर्दकान्
तृतीया
पर्दकेन
पर्दकाभ्याम्
पर्दकैः
चतुर्थी
पर्दकाय
पर्दकाभ्याम्
पर्दकेभ्यः
पञ्चमी
पर्दकात् / पर्दकाद्
पर्दकाभ्याम्
पर्दकेभ्यः
षष्ठी
पर्दकस्य
पर्दकयोः
पर्दकानाम्
सप्तमी
पर्दके
पर्दकयोः
पर्दकेषु
 
एक
द्वि
बहु
प्रथमा
पर्दकः
पर्दकौ
पर्दकाः
सम्बोधन
पर्दक
पर्दकौ
पर्दकाः
द्वितीया
पर्दकम्
पर्दकौ
पर्दकान्
तृतीया
पर्दकेन
पर्दकाभ्याम्
पर्दकैः
चतुर्थी
पर्दकाय
पर्दकाभ्याम्
पर्दकेभ्यः
पञ्चमी
पर्दकात् / पर्दकाद्
पर्दकाभ्याम्
पर्दकेभ्यः
षष्ठी
पर्दकस्य
पर्दकयोः
पर्दकानाम्
सप्तमी
पर्दके
पर्दकयोः
पर्दकेषु


अन्याः