पर्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्थितः
पर्थितौ
पर्थिताः
सम्बोधन
पर्थित
पर्थितौ
पर्थिताः
द्वितीया
पर्थितम्
पर्थितौ
पर्थितान्
तृतीया
पर्थितेन
पर्थिताभ्याम्
पर्थितैः
चतुर्थी
पर्थिताय
पर्थिताभ्याम्
पर्थितेभ्यः
पञ्चमी
पर्थितात् / पर्थिताद्
पर्थिताभ्याम्
पर्थितेभ्यः
षष्ठी
पर्थितस्य
पर्थितयोः
पर्थितानाम्
सप्तमी
पर्थिते
पर्थितयोः
पर्थितेषु
 
एक
द्वि
बहु
प्रथमा
पर्थितः
पर्थितौ
पर्थिताः
सम्बोधन
पर्थित
पर्थितौ
पर्थिताः
द्वितीया
पर्थितम्
पर्थितौ
पर्थितान्
तृतीया
पर्थितेन
पर्थिताभ्याम्
पर्थितैः
चतुर्थी
पर्थिताय
पर्थिताभ्याम्
पर्थितेभ्यः
पञ्चमी
पर्थितात् / पर्थिताद्
पर्थिताभ्याम्
पर्थितेभ्यः
षष्ठी
पर्थितस्य
पर्थितयोः
पर्थितानाम्
सप्तमी
पर्थिते
पर्थितयोः
पर्थितेषु


अन्याः