पर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्तव्यः
पर्तव्यौ
पर्तव्याः
सम्बोधन
पर्तव्य
पर्तव्यौ
पर्तव्याः
द्वितीया
पर्तव्यम्
पर्तव्यौ
पर्तव्यान्
तृतीया
पर्तव्येन
पर्तव्याभ्याम्
पर्तव्यैः
चतुर्थी
पर्तव्याय
पर्तव्याभ्याम्
पर्तव्येभ्यः
पञ्चमी
पर्तव्यात् / पर्तव्याद्
पर्तव्याभ्याम्
पर्तव्येभ्यः
षष्ठी
पर्तव्यस्य
पर्तव्ययोः
पर्तव्यानाम्
सप्तमी
पर्तव्ये
पर्तव्ययोः
पर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्तव्यः
पर्तव्यौ
पर्तव्याः
सम्बोधन
पर्तव्य
पर्तव्यौ
पर्तव्याः
द्वितीया
पर्तव्यम्
पर्तव्यौ
पर्तव्यान्
तृतीया
पर्तव्येन
पर्तव्याभ्याम्
पर्तव्यैः
चतुर्थी
पर्तव्याय
पर्तव्याभ्याम्
पर्तव्येभ्यः
पञ्चमी
पर्तव्यात् / पर्तव्याद्
पर्तव्याभ्याम्
पर्तव्येभ्यः
षष्ठी
पर्तव्यस्य
पर्तव्ययोः
पर्तव्यानाम्
सप्तमी
पर्तव्ये
पर्तव्ययोः
पर्तव्येषु


अन्याः