पर्णीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्णीयम्
पर्णीये
पर्णीयानि
सम्बोधन
पर्णीय
पर्णीये
पर्णीयानि
द्वितीया
पर्णीयम्
पर्णीये
पर्णीयानि
तृतीया
पर्णीयेन
पर्णीयाभ्याम्
पर्णीयैः
चतुर्थी
पर्णीयाय
पर्णीयाभ्याम्
पर्णीयेभ्यः
पञ्चमी
पर्णीयात् / पर्णीयाद्
पर्णीयाभ्याम्
पर्णीयेभ्यः
षष्ठी
पर्णीयस्य
पर्णीययोः
पर्णीयानाम्
सप्तमी
पर्णीये
पर्णीययोः
पर्णीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्णीयम्
पर्णीये
पर्णीयानि
सम्बोधन
पर्णीय
पर्णीये
पर्णीयानि
द्वितीया
पर्णीयम्
पर्णीये
पर्णीयानि
तृतीया
पर्णीयेन
पर्णीयाभ्याम्
पर्णीयैः
चतुर्थी
पर्णीयाय
पर्णीयाभ्याम्
पर्णीयेभ्यः
पञ्चमी
पर्णीयात् / पर्णीयाद्
पर्णीयाभ्याम्
पर्णीयेभ्यः
षष्ठी
पर्णीयस्य
पर्णीययोः
पर्णीयानाम्
सप्तमी
पर्णीये
पर्णीययोः
पर्णीयेषु


अन्याः