पर्णयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्णयितव्यः
पर्णयितव्यौ
पर्णयितव्याः
सम्बोधन
पर्णयितव्य
पर्णयितव्यौ
पर्णयितव्याः
द्वितीया
पर्णयितव्यम्
पर्णयितव्यौ
पर्णयितव्यान्
तृतीया
पर्णयितव्येन
पर्णयितव्याभ्याम्
पर्णयितव्यैः
चतुर्थी
पर्णयितव्याय
पर्णयितव्याभ्याम्
पर्णयितव्येभ्यः
पञ्चमी
पर्णयितव्यात् / पर्णयितव्याद्
पर्णयितव्याभ्याम्
पर्णयितव्येभ्यः
षष्ठी
पर्णयितव्यस्य
पर्णयितव्ययोः
पर्णयितव्यानाम्
सप्तमी
पर्णयितव्ये
पर्णयितव्ययोः
पर्णयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्णयितव्यः
पर्णयितव्यौ
पर्णयितव्याः
सम्बोधन
पर्णयितव्य
पर्णयितव्यौ
पर्णयितव्याः
द्वितीया
पर्णयितव्यम्
पर्णयितव्यौ
पर्णयितव्यान्
तृतीया
पर्णयितव्येन
पर्णयितव्याभ्याम्
पर्णयितव्यैः
चतुर्थी
पर्णयितव्याय
पर्णयितव्याभ्याम्
पर्णयितव्येभ्यः
पञ्चमी
पर्णयितव्यात् / पर्णयितव्याद्
पर्णयितव्याभ्याम्
पर्णयितव्येभ्यः
षष्ठी
पर्णयितव्यस्य
पर्णयितव्ययोः
पर्णयितव्यानाम्
सप्तमी
पर्णयितव्ये
पर्णयितव्ययोः
पर्णयितव्येषु


अन्याः