पर्णमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्णमानः
पर्णमानौ
पर्णमानाः
सम्बोधन
पर्णमान
पर्णमानौ
पर्णमानाः
द्वितीया
पर्णमानम्
पर्णमानौ
पर्णमानान्
तृतीया
पर्णमानेन
पर्णमानाभ्याम्
पर्णमानैः
चतुर्थी
पर्णमानाय
पर्णमानाभ्याम्
पर्णमानेभ्यः
पञ्चमी
पर्णमानात् / पर्णमानाद्
पर्णमानाभ्याम्
पर्णमानेभ्यः
षष्ठी
पर्णमानस्य
पर्णमानयोः
पर्णमानानाम्
सप्तमी
पर्णमाने
पर्णमानयोः
पर्णमानेषु
 
एक
द्वि
बहु
प्रथमा
पर्णमानः
पर्णमानौ
पर्णमानाः
सम्बोधन
पर्णमान
पर्णमानौ
पर्णमानाः
द्वितीया
पर्णमानम्
पर्णमानौ
पर्णमानान्
तृतीया
पर्णमानेन
पर्णमानाभ्याम्
पर्णमानैः
चतुर्थी
पर्णमानाय
पर्णमानाभ्याम्
पर्णमानेभ्यः
पञ्चमी
पर्णमानात् / पर्णमानाद्
पर्णमानाभ्याम्
पर्णमानेभ्यः
षष्ठी
पर्णमानस्य
पर्णमानयोः
पर्णमानानाम्
सप्तमी
पर्णमाने
पर्णमानयोः
पर्णमानेषु


अन्याः