पर्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्णनीयः
पर्णनीयौ
पर्णनीयाः
सम्बोधन
पर्णनीय
पर्णनीयौ
पर्णनीयाः
द्वितीया
पर्णनीयम्
पर्णनीयौ
पर्णनीयान्
तृतीया
पर्णनीयेन
पर्णनीयाभ्याम्
पर्णनीयैः
चतुर्थी
पर्णनीयाय
पर्णनीयाभ्याम्
पर्णनीयेभ्यः
पञ्चमी
पर्णनीयात् / पर्णनीयाद्
पर्णनीयाभ्याम्
पर्णनीयेभ्यः
षष्ठी
पर्णनीयस्य
पर्णनीययोः
पर्णनीयानाम्
सप्तमी
पर्णनीये
पर्णनीययोः
पर्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्णनीयः
पर्णनीयौ
पर्णनीयाः
सम्बोधन
पर्णनीय
पर्णनीयौ
पर्णनीयाः
द्वितीया
पर्णनीयम्
पर्णनीयौ
पर्णनीयान्
तृतीया
पर्णनीयेन
पर्णनीयाभ्याम्
पर्णनीयैः
चतुर्थी
पर्णनीयाय
पर्णनीयाभ्याम्
पर्णनीयेभ्यः
पञ्चमी
पर्णनीयात् / पर्णनीयाद्
पर्णनीयाभ्याम्
पर्णनीयेभ्यः
षष्ठी
पर्णनीयस्य
पर्णनीययोः
पर्णनीयानाम्
सप्तमी
पर्णनीये
पर्णनीययोः
पर्णनीयेषु


अन्याः