पर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्णकः
पर्णकौ
पर्णकाः
सम्बोधन
पर्णक
पर्णकौ
पर्णकाः
द्वितीया
पर्णकम्
पर्णकौ
पर्णकान्
तृतीया
पर्णकेन
पर्णकाभ्याम्
पर्णकैः
चतुर्थी
पर्णकाय
पर्णकाभ्याम्
पर्णकेभ्यः
पञ्चमी
पर्णकात् / पर्णकाद्
पर्णकाभ्याम्
पर्णकेभ्यः
षष्ठी
पर्णकस्य
पर्णकयोः
पर्णकानाम्
सप्तमी
पर्णके
पर्णकयोः
पर्णकेषु
 
एक
द्वि
बहु
प्रथमा
पर्णकः
पर्णकौ
पर्णकाः
सम्बोधन
पर्णक
पर्णकौ
पर्णकाः
द्वितीया
पर्णकम्
पर्णकौ
पर्णकान्
तृतीया
पर्णकेन
पर्णकाभ्याम्
पर्णकैः
चतुर्थी
पर्णकाय
पर्णकाभ्याम्
पर्णकेभ्यः
पञ्चमी
पर्णकात् / पर्णकाद्
पर्णकाभ्याम्
पर्णकेभ्यः
षष्ठी
पर्णकस्य
पर्णकयोः
पर्णकानाम्
सप्तमी
पर्णके
पर्णकयोः
पर्णकेषु


अन्याः