पर्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्डितव्यः
पर्डितव्यौ
पर्डितव्याः
सम्बोधन
पर्डितव्य
पर्डितव्यौ
पर्डितव्याः
द्वितीया
पर्डितव्यम्
पर्डितव्यौ
पर्डितव्यान्
तृतीया
पर्डितव्येन
पर्डितव्याभ्याम्
पर्डितव्यैः
चतुर्थी
पर्डितव्याय
पर्डितव्याभ्याम्
पर्डितव्येभ्यः
पञ्चमी
पर्डितव्यात् / पर्डितव्याद्
पर्डितव्याभ्याम्
पर्डितव्येभ्यः
षष्ठी
पर्डितव्यस्य
पर्डितव्ययोः
पर्डितव्यानाम्
सप्तमी
पर्डितव्ये
पर्डितव्ययोः
पर्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्डितव्यः
पर्डितव्यौ
पर्डितव्याः
सम्बोधन
पर्डितव्य
पर्डितव्यौ
पर्डितव्याः
द्वितीया
पर्डितव्यम्
पर्डितव्यौ
पर्डितव्यान्
तृतीया
पर्डितव्येन
पर्डितव्याभ्याम्
पर्डितव्यैः
चतुर्थी
पर्डितव्याय
पर्डितव्याभ्याम्
पर्डितव्येभ्यः
पञ्चमी
पर्डितव्यात् / पर्डितव्याद्
पर्डितव्याभ्याम्
पर्डितव्येभ्यः
षष्ठी
पर्डितव्यस्य
पर्डितव्ययोः
पर्डितव्यानाम्
सप्तमी
पर्डितव्ये
पर्डितव्ययोः
पर्डितव्येषु


अन्याः