पर्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्डनीयः
पर्डनीयौ
पर्डनीयाः
सम्बोधन
पर्डनीय
पर्डनीयौ
पर्डनीयाः
द्वितीया
पर्डनीयम्
पर्डनीयौ
पर्डनीयान्
तृतीया
पर्डनीयेन
पर्डनीयाभ्याम्
पर्डनीयैः
चतुर्थी
पर्डनीयाय
पर्डनीयाभ्याम्
पर्डनीयेभ्यः
पञ्चमी
पर्डनीयात् / पर्डनीयाद्
पर्डनीयाभ्याम्
पर्डनीयेभ्यः
षष्ठी
पर्डनीयस्य
पर्डनीययोः
पर्डनीयानाम्
सप्तमी
पर्डनीये
पर्डनीययोः
पर्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्डनीयः
पर्डनीयौ
पर्डनीयाः
सम्बोधन
पर्डनीय
पर्डनीयौ
पर्डनीयाः
द्वितीया
पर्डनीयम्
पर्डनीयौ
पर्डनीयान्
तृतीया
पर्डनीयेन
पर्डनीयाभ्याम्
पर्डनीयैः
चतुर्थी
पर्डनीयाय
पर्डनीयाभ्याम्
पर्डनीयेभ्यः
पञ्चमी
पर्डनीयात् / पर्डनीयाद्
पर्डनीयाभ्याम्
पर्डनीयेभ्यः
षष्ठी
पर्डनीयस्य
पर्डनीययोः
पर्डनीयानाम्
सप्तमी
पर्डनीये
पर्डनीययोः
पर्डनीयेषु


अन्याः