पर्जन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्जन्यः
पर्जन्यौ
पर्जन्याः
सम्बोधन
पर्जन्य
पर्जन्यौ
पर्जन्याः
द्वितीया
पर्जन्यम्
पर्जन्यौ
पर्जन्यान्
तृतीया
पर्जन्येन
पर्जन्याभ्याम्
पर्जन्यैः
चतुर्थी
पर्जन्याय
पर्जन्याभ्याम्
पर्जन्येभ्यः
पञ्चमी
पर्जन्यात् / पर्जन्याद्
पर्जन्याभ्याम्
पर्जन्येभ्यः
षष्ठी
पर्जन्यस्य
पर्जन्ययोः
पर्जन्यानाम्
सप्तमी
पर्जन्ये
पर्जन्ययोः
पर्जन्येषु
 
एक
द्वि
बहु
प्रथमा
पर्जन्यः
पर्जन्यौ
पर्जन्याः
सम्बोधन
पर्जन्य
पर्जन्यौ
पर्जन्याः
द्वितीया
पर्जन्यम्
पर्जन्यौ
पर्जन्यान्
तृतीया
पर्जन्येन
पर्जन्याभ्याम्
पर्जन्यैः
चतुर्थी
पर्जन्याय
पर्जन्याभ्याम्
पर्जन्येभ्यः
पञ्चमी
पर्जन्यात् / पर्जन्याद्
पर्जन्याभ्याम्
पर्जन्येभ्यः
षष्ठी
पर्जन्यस्य
पर्जन्ययोः
पर्जन्यानाम्
सप्तमी
पर्जन्ये
पर्जन्ययोः
पर्जन्येषु