पर्चित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्चितः
पर्चितौ
पर्चिताः
सम्बोधन
पर्चित
पर्चितौ
पर्चिताः
द्वितीया
पर्चितम्
पर्चितौ
पर्चितान्
तृतीया
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
चतुर्थी
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
पञ्चमी
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
षष्ठी
पर्चितस्य
पर्चितयोः
पर्चितानाम्
सप्तमी
पर्चिते
पर्चितयोः
पर्चितेषु
 
एक
द्वि
बहु
प्रथमा
पर्चितः
पर्चितौ
पर्चिताः
सम्बोधन
पर्चित
पर्चितौ
पर्चिताः
द्वितीया
पर्चितम्
पर्चितौ
पर्चितान्
तृतीया
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
चतुर्थी
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
पञ्चमी
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
षष्ठी
पर्चितस्य
पर्चितयोः
पर्चितानाम्
सप्तमी
पर्चिते
पर्चितयोः
पर्चितेषु


अन्याः